Declension table of ?laghupaṇḍita

Deva

MasculineSingularDualPlural
Nominativelaghupaṇḍitaḥ laghupaṇḍitau laghupaṇḍitāḥ
Vocativelaghupaṇḍita laghupaṇḍitau laghupaṇḍitāḥ
Accusativelaghupaṇḍitam laghupaṇḍitau laghupaṇḍitān
Instrumentallaghupaṇḍitena laghupaṇḍitābhyām laghupaṇḍitaiḥ laghupaṇḍitebhiḥ
Dativelaghupaṇḍitāya laghupaṇḍitābhyām laghupaṇḍitebhyaḥ
Ablativelaghupaṇḍitāt laghupaṇḍitābhyām laghupaṇḍitebhyaḥ
Genitivelaghupaṇḍitasya laghupaṇḍitayoḥ laghupaṇḍitānām
Locativelaghupaṇḍite laghupaṇḍitayoḥ laghupaṇḍiteṣu

Compound laghupaṇḍita -

Adverb -laghupaṇḍitam -laghupaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria