Declension table of ?laghunārāyaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativelaghunārāyaṇopaniṣat laghunārāyaṇopaniṣadau laghunārāyaṇopaniṣadaḥ
Vocativelaghunārāyaṇopaniṣat laghunārāyaṇopaniṣadau laghunārāyaṇopaniṣadaḥ
Accusativelaghunārāyaṇopaniṣadam laghunārāyaṇopaniṣadau laghunārāyaṇopaniṣadaḥ
Instrumentallaghunārāyaṇopaniṣadā laghunārāyaṇopaniṣadbhyām laghunārāyaṇopaniṣadbhiḥ
Dativelaghunārāyaṇopaniṣade laghunārāyaṇopaniṣadbhyām laghunārāyaṇopaniṣadbhyaḥ
Ablativelaghunārāyaṇopaniṣadaḥ laghunārāyaṇopaniṣadbhyām laghunārāyaṇopaniṣadbhyaḥ
Genitivelaghunārāyaṇopaniṣadaḥ laghunārāyaṇopaniṣadoḥ laghunārāyaṇopaniṣadām
Locativelaghunārāyaṇopaniṣadi laghunārāyaṇopaniṣadoḥ laghunārāyaṇopaniṣatsu

Compound laghunārāyaṇopaniṣat -

Adverb -laghunārāyaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria