Declension table of ?laghukarṇikā

Deva

FeminineSingularDualPlural
Nominativelaghukarṇikā laghukarṇike laghukarṇikāḥ
Vocativelaghukarṇike laghukarṇike laghukarṇikāḥ
Accusativelaghukarṇikām laghukarṇike laghukarṇikāḥ
Instrumentallaghukarṇikayā laghukarṇikābhyām laghukarṇikābhiḥ
Dativelaghukarṇikāyai laghukarṇikābhyām laghukarṇikābhyaḥ
Ablativelaghukarṇikāyāḥ laghukarṇikābhyām laghukarṇikābhyaḥ
Genitivelaghukarṇikāyāḥ laghukarṇikayoḥ laghukarṇikānām
Locativelaghukarṇikāyām laghukarṇikayoḥ laghukarṇikāsu

Adverb -laghukarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria