Declension table of ?laghukarṇī

Deva

FeminineSingularDualPlural
Nominativelaghukarṇī laghukarṇyau laghukarṇyaḥ
Vocativelaghukarṇi laghukarṇyau laghukarṇyaḥ
Accusativelaghukarṇīm laghukarṇyau laghukarṇīḥ
Instrumentallaghukarṇyā laghukarṇībhyām laghukarṇībhiḥ
Dativelaghukarṇyai laghukarṇībhyām laghukarṇībhyaḥ
Ablativelaghukarṇyāḥ laghukarṇībhyām laghukarṇībhyaḥ
Genitivelaghukarṇyāḥ laghukarṇyoḥ laghukarṇīnām
Locativelaghukarṇyām laghukarṇyoḥ laghukarṇīṣu

Compound laghukarṇi - laghukarṇī -

Adverb -laghukarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria