Declension table of ?laghukāśmarya

Deva

MasculineSingularDualPlural
Nominativelaghukāśmaryaḥ laghukāśmaryau laghukāśmaryāḥ
Vocativelaghukāśmarya laghukāśmaryau laghukāśmaryāḥ
Accusativelaghukāśmaryam laghukāśmaryau laghukāśmaryān
Instrumentallaghukāśmaryeṇa laghukāśmaryābhyām laghukāśmaryaiḥ laghukāśmaryebhiḥ
Dativelaghukāśmaryāya laghukāśmaryābhyām laghukāśmaryebhyaḥ
Ablativelaghukāśmaryāt laghukāśmaryābhyām laghukāśmaryebhyaḥ
Genitivelaghukāśmaryasya laghukāśmaryayoḥ laghukāśmaryāṇām
Locativelaghukāśmarye laghukāśmaryayoḥ laghukāśmaryeṣu

Compound laghukāśmarya -

Adverb -laghukāśmaryam -laghukāśmaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria