Declension table of ?laghujātaka

Deva

NeuterSingularDualPlural
Nominativelaghujātakam laghujātake laghujātakāni
Vocativelaghujātaka laghujātake laghujātakāni
Accusativelaghujātakam laghujātake laghujātakāni
Instrumentallaghujātakena laghujātakābhyām laghujātakaiḥ
Dativelaghujātakāya laghujātakābhyām laghujātakebhyaḥ
Ablativelaghujātakāt laghujātakābhyām laghujātakebhyaḥ
Genitivelaghujātakasya laghujātakayoḥ laghujātakānām
Locativelaghujātake laghujātakayoḥ laghujātakeṣu

Compound laghujātaka -

Adverb -laghujātakam -laghujātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria