Declension table of ?laghuhastavatā

Deva

FeminineSingularDualPlural
Nominativelaghuhastavatā laghuhastavate laghuhastavatāḥ
Vocativelaghuhastavate laghuhastavate laghuhastavatāḥ
Accusativelaghuhastavatām laghuhastavate laghuhastavatāḥ
Instrumentallaghuhastavatayā laghuhastavatābhyām laghuhastavatābhiḥ
Dativelaghuhastavatāyai laghuhastavatābhyām laghuhastavatābhyaḥ
Ablativelaghuhastavatāyāḥ laghuhastavatābhyām laghuhastavatābhyaḥ
Genitivelaghuhastavatāyāḥ laghuhastavatayoḥ laghuhastavatānām
Locativelaghuhastavatāyām laghuhastavatayoḥ laghuhastavatāsu

Adverb -laghuhastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria