Declension table of ?laghuhastavat

Deva

MasculineSingularDualPlural
Nominativelaghuhastavān laghuhastavantau laghuhastavantaḥ
Vocativelaghuhastavan laghuhastavantau laghuhastavantaḥ
Accusativelaghuhastavantam laghuhastavantau laghuhastavataḥ
Instrumentallaghuhastavatā laghuhastavadbhyām laghuhastavadbhiḥ
Dativelaghuhastavate laghuhastavadbhyām laghuhastavadbhyaḥ
Ablativelaghuhastavataḥ laghuhastavadbhyām laghuhastavadbhyaḥ
Genitivelaghuhastavataḥ laghuhastavatoḥ laghuhastavatām
Locativelaghuhastavati laghuhastavatoḥ laghuhastavatsu

Compound laghuhastavat -

Adverb -laghuhastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria