Declension table of ?laghuhārītasmṛti

Deva

FeminineSingularDualPlural
Nominativelaghuhārītasmṛtiḥ laghuhārītasmṛtī laghuhārītasmṛtayaḥ
Vocativelaghuhārītasmṛte laghuhārītasmṛtī laghuhārītasmṛtayaḥ
Accusativelaghuhārītasmṛtim laghuhārītasmṛtī laghuhārītasmṛtīḥ
Instrumentallaghuhārītasmṛtyā laghuhārītasmṛtibhyām laghuhārītasmṛtibhiḥ
Dativelaghuhārītasmṛtyai laghuhārītasmṛtaye laghuhārītasmṛtibhyām laghuhārītasmṛtibhyaḥ
Ablativelaghuhārītasmṛtyāḥ laghuhārītasmṛteḥ laghuhārītasmṛtibhyām laghuhārītasmṛtibhyaḥ
Genitivelaghuhārītasmṛtyāḥ laghuhārītasmṛteḥ laghuhārītasmṛtyoḥ laghuhārītasmṛtīnām
Locativelaghuhārītasmṛtyām laghuhārītasmṛtau laghuhārītasmṛtyoḥ laghuhārītasmṛtiṣu

Compound laghuhārītasmṛti -

Adverb -laghuhārītasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria