Declension table of ?laghugati

Deva

NeuterSingularDualPlural
Nominativelaghugati laghugatinī laghugatīni
Vocativelaghugati laghugatinī laghugatīni
Accusativelaghugati laghugatinī laghugatīni
Instrumentallaghugatinā laghugatibhyām laghugatibhiḥ
Dativelaghugatine laghugatibhyām laghugatibhyaḥ
Ablativelaghugatinaḥ laghugatibhyām laghugatibhyaḥ
Genitivelaghugatinaḥ laghugatinoḥ laghugatīnām
Locativelaghugatini laghugatinoḥ laghugatiṣu

Compound laghugati -

Adverb -laghugati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria