Declension table of ?laghudvāravatī

Deva

FeminineSingularDualPlural
Nominativelaghudvāravatī laghudvāravatyau laghudvāravatyaḥ
Vocativelaghudvāravati laghudvāravatyau laghudvāravatyaḥ
Accusativelaghudvāravatīm laghudvāravatyau laghudvāravatīḥ
Instrumentallaghudvāravatyā laghudvāravatībhyām laghudvāravatībhiḥ
Dativelaghudvāravatyai laghudvāravatībhyām laghudvāravatībhyaḥ
Ablativelaghudvāravatyāḥ laghudvāravatībhyām laghudvāravatībhyaḥ
Genitivelaghudvāravatyāḥ laghudvāravatyoḥ laghudvāravatīnām
Locativelaghudvāravatyām laghudvāravatyoḥ laghudvāravatīṣu

Compound laghudvāravati - laghudvāravatī -

Adverb -laghudvāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria