Declension table of ?laghudrākṣā

Deva

FeminineSingularDualPlural
Nominativelaghudrākṣā laghudrākṣe laghudrākṣāḥ
Vocativelaghudrākṣe laghudrākṣe laghudrākṣāḥ
Accusativelaghudrākṣām laghudrākṣe laghudrākṣāḥ
Instrumentallaghudrākṣayā laghudrākṣābhyām laghudrākṣābhiḥ
Dativelaghudrākṣāyai laghudrākṣābhyām laghudrākṣābhyaḥ
Ablativelaghudrākṣāyāḥ laghudrākṣābhyām laghudrākṣābhyaḥ
Genitivelaghudrākṣāyāḥ laghudrākṣayoḥ laghudrākṣāṇām
Locativelaghudrākṣāyām laghudrākṣayoḥ laghudrākṣāsu

Adverb -laghudrākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria