Declension table of ?laghucitrahasta

Deva

MasculineSingularDualPlural
Nominativelaghucitrahastaḥ laghucitrahastau laghucitrahastāḥ
Vocativelaghucitrahasta laghucitrahastau laghucitrahastāḥ
Accusativelaghucitrahastam laghucitrahastau laghucitrahastān
Instrumentallaghucitrahastena laghucitrahastābhyām laghucitrahastaiḥ laghucitrahastebhiḥ
Dativelaghucitrahastāya laghucitrahastābhyām laghucitrahastebhyaḥ
Ablativelaghucitrahastāt laghucitrahastābhyām laghucitrahastebhyaḥ
Genitivelaghucitrahastasya laghucitrahastayoḥ laghucitrahastānām
Locativelaghucitrahaste laghucitrahastayoḥ laghucitrahasteṣu

Compound laghucitrahasta -

Adverb -laghucitrahastam -laghucitrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria