Declension table of ?laghucchedyā

Deva

FeminineSingularDualPlural
Nominativelaghucchedyā laghucchedye laghucchedyāḥ
Vocativelaghucchedye laghucchedye laghucchedyāḥ
Accusativelaghucchedyām laghucchedye laghucchedyāḥ
Instrumentallaghucchedyayā laghucchedyābhyām laghucchedyābhiḥ
Dativelaghucchedyāyai laghucchedyābhyām laghucchedyābhyaḥ
Ablativelaghucchedyāyāḥ laghucchedyābhyām laghucchedyābhyaḥ
Genitivelaghucchedyāyāḥ laghucchedyayoḥ laghucchedyānām
Locativelaghucchedyāyām laghucchedyayoḥ laghucchedyāsu

Adverb -laghucchedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria