Declension table of ?laghubuddhapurāṇa

Deva

NeuterSingularDualPlural
Nominativelaghubuddhapurāṇam laghubuddhapurāṇe laghubuddhapurāṇāni
Vocativelaghubuddhapurāṇa laghubuddhapurāṇe laghubuddhapurāṇāni
Accusativelaghubuddhapurāṇam laghubuddhapurāṇe laghubuddhapurāṇāni
Instrumentallaghubuddhapurāṇena laghubuddhapurāṇābhyām laghubuddhapurāṇaiḥ
Dativelaghubuddhapurāṇāya laghubuddhapurāṇābhyām laghubuddhapurāṇebhyaḥ
Ablativelaghubuddhapurāṇāt laghubuddhapurāṇābhyām laghubuddhapurāṇebhyaḥ
Genitivelaghubuddhapurāṇasya laghubuddhapurāṇayoḥ laghubuddhapurāṇānām
Locativelaghubuddhapurāṇe laghubuddhapurāṇayoḥ laghubuddhapurāṇeṣu

Compound laghubuddhapurāṇa -

Adverb -laghubuddhapurāṇam -laghubuddhapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria