Declension table of ?laghubhāva

Deva

MasculineSingularDualPlural
Nominativelaghubhāvaḥ laghubhāvau laghubhāvāḥ
Vocativelaghubhāva laghubhāvau laghubhāvāḥ
Accusativelaghubhāvam laghubhāvau laghubhāvān
Instrumentallaghubhāvena laghubhāvābhyām laghubhāvaiḥ laghubhāvebhiḥ
Dativelaghubhāvāya laghubhāvābhyām laghubhāvebhyaḥ
Ablativelaghubhāvāt laghubhāvābhyām laghubhāvebhyaḥ
Genitivelaghubhāvasya laghubhāvayoḥ laghubhāvānām
Locativelaghubhāve laghubhāvayoḥ laghubhāveṣu

Compound laghubhāva -

Adverb -laghubhāvam -laghubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria