Declension table of ?laghubhāskarīya

Deva

NeuterSingularDualPlural
Nominativelaghubhāskarīyam laghubhāskarīye laghubhāskarīyāṇi
Vocativelaghubhāskarīya laghubhāskarīye laghubhāskarīyāṇi
Accusativelaghubhāskarīyam laghubhāskarīye laghubhāskarīyāṇi
Instrumentallaghubhāskarīyeṇa laghubhāskarīyābhyām laghubhāskarīyaiḥ
Dativelaghubhāskarīyāya laghubhāskarīyābhyām laghubhāskarīyebhyaḥ
Ablativelaghubhāskarīyāt laghubhāskarīyābhyām laghubhāskarīyebhyaḥ
Genitivelaghubhāskarīyasya laghubhāskarīyayoḥ laghubhāskarīyāṇām
Locativelaghubhāskarīye laghubhāskarīyayoḥ laghubhāskarīyeṣu

Compound laghubhāskarīya -

Adverb -laghubhāskarīyam -laghubhāskarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria