Declension table of laghiṣṭha

Deva

NeuterSingularDualPlural
Nominativelaghiṣṭham laghiṣṭhe laghiṣṭhāni
Vocativelaghiṣṭha laghiṣṭhe laghiṣṭhāni
Accusativelaghiṣṭham laghiṣṭhe laghiṣṭhāni
Instrumentallaghiṣṭhena laghiṣṭhābhyām laghiṣṭhaiḥ
Dativelaghiṣṭhāya laghiṣṭhābhyām laghiṣṭhebhyaḥ
Ablativelaghiṣṭhāt laghiṣṭhābhyām laghiṣṭhebhyaḥ
Genitivelaghiṣṭhasya laghiṣṭhayoḥ laghiṣṭhānām
Locativelaghiṣṭhe laghiṣṭhayoḥ laghiṣṭheṣu

Compound laghiṣṭha -

Adverb -laghiṣṭham -laghiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria