Declension table of ?laṅkataṅkaṭā

Deva

FeminineSingularDualPlural
Nominativelaṅkataṅkaṭā laṅkataṅkaṭe laṅkataṅkaṭāḥ
Vocativelaṅkataṅkaṭe laṅkataṅkaṭe laṅkataṅkaṭāḥ
Accusativelaṅkataṅkaṭām laṅkataṅkaṭe laṅkataṅkaṭāḥ
Instrumentallaṅkataṅkaṭayā laṅkataṅkaṭābhyām laṅkataṅkaṭābhiḥ
Dativelaṅkataṅkaṭāyai laṅkataṅkaṭābhyām laṅkataṅkaṭābhyaḥ
Ablativelaṅkataṅkaṭāyāḥ laṅkataṅkaṭābhyām laṅkataṅkaṭābhyaḥ
Genitivelaṅkataṅkaṭāyāḥ laṅkataṅkaṭayoḥ laṅkataṅkaṭānām
Locativelaṅkataṅkaṭāyām laṅkataṅkaṭayoḥ laṅkataṅkaṭāsu

Adverb -laṅkataṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria