Declension table of ?laṅghanīyatva

Deva

NeuterSingularDualPlural
Nominativelaṅghanīyatvam laṅghanīyatve laṅghanīyatvāni
Vocativelaṅghanīyatva laṅghanīyatve laṅghanīyatvāni
Accusativelaṅghanīyatvam laṅghanīyatve laṅghanīyatvāni
Instrumentallaṅghanīyatvena laṅghanīyatvābhyām laṅghanīyatvaiḥ
Dativelaṅghanīyatvāya laṅghanīyatvābhyām laṅghanīyatvebhyaḥ
Ablativelaṅghanīyatvāt laṅghanīyatvābhyām laṅghanīyatvebhyaḥ
Genitivelaṅghanīyatvasya laṅghanīyatvayoḥ laṅghanīyatvānām
Locativelaṅghanīyatve laṅghanīyatvayoḥ laṅghanīyatveṣu

Compound laṅghanīyatva -

Adverb -laṅghanīyatvam -laṅghanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria