Declension table of ?laṅghanaka

Deva

NeuterSingularDualPlural
Nominativelaṅghanakam laṅghanake laṅghanakāni
Vocativelaṅghanaka laṅghanake laṅghanakāni
Accusativelaṅghanakam laṅghanake laṅghanakāni
Instrumentallaṅghanakena laṅghanakābhyām laṅghanakaiḥ
Dativelaṅghanakāya laṅghanakābhyām laṅghanakebhyaḥ
Ablativelaṅghanakāt laṅghanakābhyām laṅghanakebhyaḥ
Genitivelaṅghanakasya laṅghanakayoḥ laṅghanakānām
Locativelaṅghanake laṅghanakayoḥ laṅghanakeṣu

Compound laṅghanaka -

Adverb -laṅghanakam -laṅghanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria