Declension table of ?laṅgana

Deva

NeuterSingularDualPlural
Nominativelaṅganam laṅgane laṅganāni
Vocativelaṅgana laṅgane laṅganāni
Accusativelaṅganam laṅgane laṅganāni
Instrumentallaṅganena laṅganābhyām laṅganaiḥ
Dativelaṅganāya laṅganābhyām laṅganebhyaḥ
Ablativelaṅganāt laṅganābhyām laṅganebhyaḥ
Genitivelaṅganasya laṅganayoḥ laṅganānām
Locativelaṅgane laṅganayoḥ laṅganeṣu

Compound laṅgana -

Adverb -laṅganam -laṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria