Declension table of ?lāyaka

Deva

MasculineSingularDualPlural
Nominativelāyakaḥ lāyakau lāyakāḥ
Vocativelāyaka lāyakau lāyakāḥ
Accusativelāyakam lāyakau lāyakān
Instrumentallāyakena lāyakābhyām lāyakaiḥ lāyakebhiḥ
Dativelāyakāya lāyakābhyām lāyakebhyaḥ
Ablativelāyakāt lāyakābhyām lāyakebhyaḥ
Genitivelāyakasya lāyakayoḥ lāyakānām
Locativelāyake lāyakayoḥ lāyakeṣu

Compound lāyaka -

Adverb -lāyakam -lāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria