Declension table of ?lāveraṇīya

Deva

NeuterSingularDualPlural
Nominativelāveraṇīyam lāveraṇīye lāveraṇīyāni
Vocativelāveraṇīya lāveraṇīye lāveraṇīyāni
Accusativelāveraṇīyam lāveraṇīye lāveraṇīyāni
Instrumentallāveraṇīyena lāveraṇīyābhyām lāveraṇīyaiḥ
Dativelāveraṇīyāya lāveraṇīyābhyām lāveraṇīyebhyaḥ
Ablativelāveraṇīyāt lāveraṇīyābhyām lāveraṇīyebhyaḥ
Genitivelāveraṇīyasya lāveraṇīyayoḥ lāveraṇīyānām
Locativelāveraṇīye lāveraṇīyayoḥ lāveraṇīyeṣu

Compound lāveraṇīya -

Adverb -lāveraṇīyam -lāveraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria