Declension table of ?lāvaṇyaśeṣā

Deva

FeminineSingularDualPlural
Nominativelāvaṇyaśeṣā lāvaṇyaśeṣe lāvaṇyaśeṣāḥ
Vocativelāvaṇyaśeṣe lāvaṇyaśeṣe lāvaṇyaśeṣāḥ
Accusativelāvaṇyaśeṣām lāvaṇyaśeṣe lāvaṇyaśeṣāḥ
Instrumentallāvaṇyaśeṣayā lāvaṇyaśeṣābhyām lāvaṇyaśeṣābhiḥ
Dativelāvaṇyaśeṣāyai lāvaṇyaśeṣābhyām lāvaṇyaśeṣābhyaḥ
Ablativelāvaṇyaśeṣāyāḥ lāvaṇyaśeṣābhyām lāvaṇyaśeṣābhyaḥ
Genitivelāvaṇyaśeṣāyāḥ lāvaṇyaśeṣayoḥ lāvaṇyaśeṣāṇām
Locativelāvaṇyaśeṣāyām lāvaṇyaśeṣayoḥ lāvaṇyaśeṣāsu

Adverb -lāvaṇyaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria