Declension table of ?lāvaṇyaśeṣa

Deva

NeuterSingularDualPlural
Nominativelāvaṇyaśeṣam lāvaṇyaśeṣe lāvaṇyaśeṣāṇi
Vocativelāvaṇyaśeṣa lāvaṇyaśeṣe lāvaṇyaśeṣāṇi
Accusativelāvaṇyaśeṣam lāvaṇyaśeṣe lāvaṇyaśeṣāṇi
Instrumentallāvaṇyaśeṣeṇa lāvaṇyaśeṣābhyām lāvaṇyaśeṣaiḥ
Dativelāvaṇyaśeṣāya lāvaṇyaśeṣābhyām lāvaṇyaśeṣebhyaḥ
Ablativelāvaṇyaśeṣāt lāvaṇyaśeṣābhyām lāvaṇyaśeṣebhyaḥ
Genitivelāvaṇyaśeṣasya lāvaṇyaśeṣayoḥ lāvaṇyaśeṣāṇām
Locativelāvaṇyaśeṣe lāvaṇyaśeṣayoḥ lāvaṇyaśeṣeṣu

Compound lāvaṇyaśeṣa -

Adverb -lāvaṇyaśeṣam -lāvaṇyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria