Declension table of ?lāvaṇyalaharī

Deva

FeminineSingularDualPlural
Nominativelāvaṇyalaharī lāvaṇyalaharyau lāvaṇyalaharyaḥ
Vocativelāvaṇyalahari lāvaṇyalaharyau lāvaṇyalaharyaḥ
Accusativelāvaṇyalaharīm lāvaṇyalaharyau lāvaṇyalaharīḥ
Instrumentallāvaṇyalaharyā lāvaṇyalaharībhyām lāvaṇyalaharībhiḥ
Dativelāvaṇyalaharyai lāvaṇyalaharībhyām lāvaṇyalaharībhyaḥ
Ablativelāvaṇyalaharyāḥ lāvaṇyalaharībhyām lāvaṇyalaharībhyaḥ
Genitivelāvaṇyalaharyāḥ lāvaṇyalaharyoḥ lāvaṇyalaharīṇām
Locativelāvaṇyalaharyām lāvaṇyalaharyoḥ lāvaṇyalaharīṣu

Compound lāvaṇyalahari - lāvaṇyalaharī -

Adverb -lāvaṇyalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria