Declension table of ?lāvaṇyakalitā

Deva

FeminineSingularDualPlural
Nominativelāvaṇyakalitā lāvaṇyakalite lāvaṇyakalitāḥ
Vocativelāvaṇyakalite lāvaṇyakalite lāvaṇyakalitāḥ
Accusativelāvaṇyakalitām lāvaṇyakalite lāvaṇyakalitāḥ
Instrumentallāvaṇyakalitayā lāvaṇyakalitābhyām lāvaṇyakalitābhiḥ
Dativelāvaṇyakalitāyai lāvaṇyakalitābhyām lāvaṇyakalitābhyaḥ
Ablativelāvaṇyakalitāyāḥ lāvaṇyakalitābhyām lāvaṇyakalitābhyaḥ
Genitivelāvaṇyakalitāyāḥ lāvaṇyakalitayoḥ lāvaṇyakalitānām
Locativelāvaṇyakalitāyām lāvaṇyakalitayoḥ lāvaṇyakalitāsu

Adverb -lāvaṇyakalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria