Declension table of ?laḍitamaheśvara

Deva

MasculineSingularDualPlural
Nominativelaḍitamaheśvaraḥ laḍitamaheśvarau laḍitamaheśvarāḥ
Vocativelaḍitamaheśvara laḍitamaheśvarau laḍitamaheśvarāḥ
Accusativelaḍitamaheśvaram laḍitamaheśvarau laḍitamaheśvarān
Instrumentallaḍitamaheśvareṇa laḍitamaheśvarābhyām laḍitamaheśvaraiḥ laḍitamaheśvarebhiḥ
Dativelaḍitamaheśvarāya laḍitamaheśvarābhyām laḍitamaheśvarebhyaḥ
Ablativelaḍitamaheśvarāt laḍitamaheśvarābhyām laḍitamaheśvarebhyaḥ
Genitivelaḍitamaheśvarasya laḍitamaheśvarayoḥ laḍitamaheśvarāṇām
Locativelaḍitamaheśvare laḍitamaheśvarayoḥ laḍitamaheśvareṣu

Compound laḍitamaheśvara -

Adverb -laḍitamaheśvaram -laḍitamaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria