Declension table of ?kvanivāsā

Deva

FeminineSingularDualPlural
Nominativekvanivāsā kvanivāse kvanivāsāḥ
Vocativekvanivāse kvanivāse kvanivāsāḥ
Accusativekvanivāsām kvanivāse kvanivāsāḥ
Instrumentalkvanivāsayā kvanivāsābhyām kvanivāsābhiḥ
Dativekvanivāsāyai kvanivāsābhyām kvanivāsābhyaḥ
Ablativekvanivāsāyāḥ kvanivāsābhyām kvanivāsābhyaḥ
Genitivekvanivāsāyāḥ kvanivāsayoḥ kvanivāsānām
Locativekvanivāsāyām kvanivāsayoḥ kvanivāsāsu

Adverb -kvanivāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria