Declension table of ?kvadhaḥstha

Deva

NeuterSingularDualPlural
Nominativekvadhaḥstham kvadhaḥsthe kvadhaḥsthāni
Vocativekvadhaḥstha kvadhaḥsthe kvadhaḥsthāni
Accusativekvadhaḥstham kvadhaḥsthe kvadhaḥsthāni
Instrumentalkvadhaḥsthena kvadhaḥsthābhyām kvadhaḥsthaiḥ
Dativekvadhaḥsthāya kvadhaḥsthābhyām kvadhaḥsthebhyaḥ
Ablativekvadhaḥsthāt kvadhaḥsthābhyām kvadhaḥsthebhyaḥ
Genitivekvadhaḥsthasya kvadhaḥsthayoḥ kvadhaḥsthānām
Locativekvadhaḥsthe kvadhaḥsthayoḥ kvadhaḥstheṣu

Compound kvadhaḥstha -

Adverb -kvadhaḥstham -kvadhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria