Declension table of ?kvāthodbhava

Deva

NeuterSingularDualPlural
Nominativekvāthodbhavam kvāthodbhave kvāthodbhavāni
Vocativekvāthodbhava kvāthodbhave kvāthodbhavāni
Accusativekvāthodbhavam kvāthodbhave kvāthodbhavāni
Instrumentalkvāthodbhavena kvāthodbhavābhyām kvāthodbhavaiḥ
Dativekvāthodbhavāya kvāthodbhavābhyām kvāthodbhavebhyaḥ
Ablativekvāthodbhavāt kvāthodbhavābhyām kvāthodbhavebhyaḥ
Genitivekvāthodbhavasya kvāthodbhavayoḥ kvāthodbhavānām
Locativekvāthodbhave kvāthodbhavayoḥ kvāthodbhaveṣu

Compound kvāthodbhava -

Adverb -kvāthodbhavam -kvāthodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria