Declension table of ?kvāthodbhava

Deva

MasculineSingularDualPlural
Nominativekvāthodbhavaḥ kvāthodbhavau kvāthodbhavāḥ
Vocativekvāthodbhava kvāthodbhavau kvāthodbhavāḥ
Accusativekvāthodbhavam kvāthodbhavau kvāthodbhavān
Instrumentalkvāthodbhavena kvāthodbhavābhyām kvāthodbhavaiḥ kvāthodbhavebhiḥ
Dativekvāthodbhavāya kvāthodbhavābhyām kvāthodbhavebhyaḥ
Ablativekvāthodbhavāt kvāthodbhavābhyām kvāthodbhavebhyaḥ
Genitivekvāthodbhavasya kvāthodbhavayoḥ kvāthodbhavānām
Locativekvāthodbhave kvāthodbhavayoḥ kvāthodbhaveṣu

Compound kvāthodbhava -

Adverb -kvāthodbhavam -kvāthodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria