Declension table of ?kvaṇitaveṇu_ā

Deva

FeminineSingularDualPlural
Nominativekvaṇitaveṇu_ā kvaṇitaveṇu_e kvaṇitaveṇu_āḥ
Vocativekvaṇitaveṇu_e kvaṇitaveṇu_e kvaṇitaveṇu_āḥ
Accusativekvaṇitaveṇu_ām kvaṇitaveṇu_e kvaṇitaveṇu_āḥ
Instrumentalkvaṇitaveṇu_ayā kvaṇitaveṇu_ābhyām kvaṇitaveṇu_ābhiḥ
Dativekvaṇitaveṇu_āyai kvaṇitaveṇu_ābhyām kvaṇitaveṇu_ābhyaḥ
Ablativekvaṇitaveṇu_āyāḥ kvaṇitaveṇu_ābhyām kvaṇitaveṇu_ābhyaḥ
Genitivekvaṇitaveṇu_āyāḥ kvaṇitaveṇu_ayoḥ kvaṇitaveṇu_ānām
Locativekvaṇitaveṇu_āyām kvaṇitaveṇu_ayoḥ kvaṇitaveṇu_āsu

Adverb -kvaṇitaveṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria