Declension table of ?kuñjikā

Deva

FeminineSingularDualPlural
Nominativekuñjikā kuñjike kuñjikāḥ
Vocativekuñjike kuñjike kuñjikāḥ
Accusativekuñjikām kuñjike kuñjikāḥ
Instrumentalkuñjikayā kuñjikābhyām kuñjikābhiḥ
Dativekuñjikāyai kuñjikābhyām kuñjikābhyaḥ
Ablativekuñjikāyāḥ kuñjikābhyām kuñjikābhyaḥ
Genitivekuñjikāyāḥ kuñjikayoḥ kuñjikānām
Locativekuñjikāyām kuñjikayoḥ kuñjikāsu

Adverb -kuñjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria