Declension table of ?kuñjala

Deva

NeuterSingularDualPlural
Nominativekuñjalam kuñjale kuñjalāni
Vocativekuñjala kuñjale kuñjalāni
Accusativekuñjalam kuñjale kuñjalāni
Instrumentalkuñjalena kuñjalābhyām kuñjalaiḥ
Dativekuñjalāya kuñjalābhyām kuñjalebhyaḥ
Ablativekuñjalāt kuñjalābhyām kuñjalebhyaḥ
Genitivekuñjalasya kuñjalayoḥ kuñjalānām
Locativekuñjale kuñjalayoḥ kuñjaleṣu

Compound kuñjala -

Adverb -kuñjalam -kuñjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria