Declension table of ?kuśeśayakara

Deva

MasculineSingularDualPlural
Nominativekuśeśayakaraḥ kuśeśayakarau kuśeśayakarāḥ
Vocativekuśeśayakara kuśeśayakarau kuśeśayakarāḥ
Accusativekuśeśayakaram kuśeśayakarau kuśeśayakarān
Instrumentalkuśeśayakareṇa kuśeśayakarābhyām kuśeśayakaraiḥ kuśeśayakarebhiḥ
Dativekuśeśayakarāya kuśeśayakarābhyām kuśeśayakarebhyaḥ
Ablativekuśeśayakarāt kuśeśayakarābhyām kuśeśayakarebhyaḥ
Genitivekuśeśayakarasya kuśeśayakarayoḥ kuśeśayakarāṇām
Locativekuśeśayakare kuśeśayakarayoḥ kuśeśayakareṣu

Compound kuśeśayakara -

Adverb -kuśeśayakaram -kuśeśayakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria