Declension table of ?kuśeśayākṣa

Deva

MasculineSingularDualPlural
Nominativekuśeśayākṣaḥ kuśeśayākṣau kuśeśayākṣāḥ
Vocativekuśeśayākṣa kuśeśayākṣau kuśeśayākṣāḥ
Accusativekuśeśayākṣam kuśeśayākṣau kuśeśayākṣān
Instrumentalkuśeśayākṣeṇa kuśeśayākṣābhyām kuśeśayākṣaiḥ kuśeśayākṣebhiḥ
Dativekuśeśayākṣāya kuśeśayākṣābhyām kuśeśayākṣebhyaḥ
Ablativekuśeśayākṣāt kuśeśayākṣābhyām kuśeśayākṣebhyaḥ
Genitivekuśeśayākṣasya kuśeśayākṣayoḥ kuśeśayākṣāṇām
Locativekuśeśayākṣe kuśeśayākṣayoḥ kuśeśayākṣeṣu

Compound kuśeśayākṣa -

Adverb -kuśeśayākṣam -kuśeśayākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria