Declension table of ?kuśavat

Deva

MasculineSingularDualPlural
Nominativekuśavān kuśavantau kuśavantaḥ
Vocativekuśavan kuśavantau kuśavantaḥ
Accusativekuśavantam kuśavantau kuśavataḥ
Instrumentalkuśavatā kuśavadbhyām kuśavadbhiḥ
Dativekuśavate kuśavadbhyām kuśavadbhyaḥ
Ablativekuśavataḥ kuśavadbhyām kuśavadbhyaḥ
Genitivekuśavataḥ kuśavatoḥ kuśavatām
Locativekuśavati kuśavatoḥ kuśavatsu

Compound kuśavat -

Adverb -kuśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria