Declension table of ?kuśaplava

Deva

MasculineSingularDualPlural
Nominativekuśaplavaḥ kuśaplavau kuśaplavāḥ
Vocativekuśaplava kuśaplavau kuśaplavāḥ
Accusativekuśaplavam kuśaplavau kuśaplavān
Instrumentalkuśaplavena kuśaplavābhyām kuśaplavaiḥ kuśaplavebhiḥ
Dativekuśaplavāya kuśaplavābhyām kuśaplavebhyaḥ
Ablativekuśaplavāt kuśaplavābhyām kuśaplavebhyaḥ
Genitivekuśaplavasya kuśaplavayoḥ kuśaplavānām
Locativekuśaplave kuśaplavayoḥ kuśaplaveṣu

Compound kuśaplava -

Adverb -kuśaplavam -kuśaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria