Declension table of ?kuśamuṣṭi

Deva

MasculineSingularDualPlural
Nominativekuśamuṣṭiḥ kuśamuṣṭī kuśamuṣṭayaḥ
Vocativekuśamuṣṭe kuśamuṣṭī kuśamuṣṭayaḥ
Accusativekuśamuṣṭim kuśamuṣṭī kuśamuṣṭīn
Instrumentalkuśamuṣṭinā kuśamuṣṭibhyām kuśamuṣṭibhiḥ
Dativekuśamuṣṭaye kuśamuṣṭibhyām kuśamuṣṭibhyaḥ
Ablativekuśamuṣṭeḥ kuśamuṣṭibhyām kuśamuṣṭibhyaḥ
Genitivekuśamuṣṭeḥ kuśamuṣṭyoḥ kuśamuṣṭīnām
Locativekuśamuṣṭau kuśamuṣṭyoḥ kuśamuṣṭiṣu

Compound kuśamuṣṭi -

Adverb -kuśamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria