Declension table of ?kuśalavat

Deva

NeuterSingularDualPlural
Nominativekuśalavat kuśalavantī kuśalavatī kuśalavanti
Vocativekuśalavat kuśalavantī kuśalavatī kuśalavanti
Accusativekuśalavat kuśalavantī kuśalavatī kuśalavanti
Instrumentalkuśalavatā kuśalavadbhyām kuśalavadbhiḥ
Dativekuśalavate kuśalavadbhyām kuśalavadbhyaḥ
Ablativekuśalavataḥ kuśalavadbhyām kuśalavadbhyaḥ
Genitivekuśalavataḥ kuśalavatoḥ kuśalavatām
Locativekuśalavati kuśalavatoḥ kuśalavatsu

Adverb -kuśalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria