Declension table of ?kuśalavāc

Deva

MasculineSingularDualPlural
Nominativekuśalavāk kuśalavācau kuśalavācaḥ
Vocativekuśalavāk kuśalavācau kuśalavācaḥ
Accusativekuśalavācam kuśalavācau kuśalavācaḥ
Instrumentalkuśalavācā kuśalavāgbhyām kuśalavāgbhiḥ
Dativekuśalavāce kuśalavāgbhyām kuśalavāgbhyaḥ
Ablativekuśalavācaḥ kuśalavāgbhyām kuśalavāgbhyaḥ
Genitivekuśalavācaḥ kuśalavācoḥ kuśalavācām
Locativekuśalavāci kuśalavācoḥ kuśalavākṣu

Compound kuśalavāk -

Adverb -kuśalavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria