Declension table of ?kuśalamataprasaṅga

Deva

MasculineSingularDualPlural
Nominativekuśalamataprasaṅgaḥ kuśalamataprasaṅgau kuśalamataprasaṅgāḥ
Vocativekuśalamataprasaṅga kuśalamataprasaṅgau kuśalamataprasaṅgāḥ
Accusativekuśalamataprasaṅgam kuśalamataprasaṅgau kuśalamataprasaṅgān
Instrumentalkuśalamataprasaṅgena kuśalamataprasaṅgābhyām kuśalamataprasaṅgaiḥ kuśalamataprasaṅgebhiḥ
Dativekuśalamataprasaṅgāya kuśalamataprasaṅgābhyām kuśalamataprasaṅgebhyaḥ
Ablativekuśalamataprasaṅgāt kuśalamataprasaṅgābhyām kuśalamataprasaṅgebhyaḥ
Genitivekuśalamataprasaṅgasya kuśalamataprasaṅgayoḥ kuśalamataprasaṅgānām
Locativekuśalamataprasaṅge kuśalamataprasaṅgayoḥ kuśalamataprasaṅgeṣu

Compound kuśalamataprasaṅga -

Adverb -kuśalamataprasaṅgam -kuśalamataprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria