Declension table of ?kuśalāvasānatā

Deva

FeminineSingularDualPlural
Nominativekuśalāvasānatā kuśalāvasānate kuśalāvasānatāḥ
Vocativekuśalāvasānate kuśalāvasānate kuśalāvasānatāḥ
Accusativekuśalāvasānatām kuśalāvasānate kuśalāvasānatāḥ
Instrumentalkuśalāvasānatayā kuśalāvasānatābhyām kuśalāvasānatābhiḥ
Dativekuśalāvasānatāyai kuśalāvasānatābhyām kuśalāvasānatābhyaḥ
Ablativekuśalāvasānatāyāḥ kuśalāvasānatābhyām kuśalāvasānatābhyaḥ
Genitivekuśalāvasānatāyāḥ kuśalāvasānatayoḥ kuśalāvasānatānām
Locativekuśalāvasānatāyām kuśalāvasānatayoḥ kuśalāvasānatāsu

Adverb -kuśalāvasānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria