Declension table of ?kuśadūrvāmayā

Deva

FeminineSingularDualPlural
Nominativekuśadūrvāmayā kuśadūrvāmaye kuśadūrvāmayāḥ
Vocativekuśadūrvāmaye kuśadūrvāmaye kuśadūrvāmayāḥ
Accusativekuśadūrvāmayām kuśadūrvāmaye kuśadūrvāmayāḥ
Instrumentalkuśadūrvāmayayā kuśadūrvāmayābhyām kuśadūrvāmayābhiḥ
Dativekuśadūrvāmayāyai kuśadūrvāmayābhyām kuśadūrvāmayābhyaḥ
Ablativekuśadūrvāmayāyāḥ kuśadūrvāmayābhyām kuśadūrvāmayābhyaḥ
Genitivekuśadūrvāmayāyāḥ kuśadūrvāmayayoḥ kuśadūrvāmayāṇām
Locativekuśadūrvāmayāyām kuśadūrvāmayayoḥ kuśadūrvāmayāsu

Adverb -kuśadūrvāmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria