Declension table of ?kuśadūrvāmaya

Deva

MasculineSingularDualPlural
Nominativekuśadūrvāmayaḥ kuśadūrvāmayau kuśadūrvāmayāḥ
Vocativekuśadūrvāmaya kuśadūrvāmayau kuśadūrvāmayāḥ
Accusativekuśadūrvāmayam kuśadūrvāmayau kuśadūrvāmayān
Instrumentalkuśadūrvāmayeṇa kuśadūrvāmayābhyām kuśadūrvāmayaiḥ kuśadūrvāmayebhiḥ
Dativekuśadūrvāmayāya kuśadūrvāmayābhyām kuśadūrvāmayebhyaḥ
Ablativekuśadūrvāmayāt kuśadūrvāmayābhyām kuśadūrvāmayebhyaḥ
Genitivekuśadūrvāmayasya kuśadūrvāmayayoḥ kuśadūrvāmayāṇām
Locativekuśadūrvāmaye kuśadūrvāmayayoḥ kuśadūrvāmayeṣu

Compound kuśadūrvāmaya -

Adverb -kuśadūrvāmayam -kuśadūrvāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria