Declension table of ?kuśāgrīyamati

Deva

MasculineSingularDualPlural
Nominativekuśāgrīyamatiḥ kuśāgrīyamatī kuśāgrīyamatayaḥ
Vocativekuśāgrīyamate kuśāgrīyamatī kuśāgrīyamatayaḥ
Accusativekuśāgrīyamatim kuśāgrīyamatī kuśāgrīyamatīn
Instrumentalkuśāgrīyamatinā kuśāgrīyamatibhyām kuśāgrīyamatibhiḥ
Dativekuśāgrīyamataye kuśāgrīyamatibhyām kuśāgrīyamatibhyaḥ
Ablativekuśāgrīyamateḥ kuśāgrīyamatibhyām kuśāgrīyamatibhyaḥ
Genitivekuśāgrīyamateḥ kuśāgrīyamatyoḥ kuśāgrīyamatīnām
Locativekuśāgrīyamatau kuśāgrīyamatyoḥ kuśāgrīyamatiṣu

Compound kuśāgrīyamati -

Adverb -kuśāgrīyamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria