Declension table of ?kuśāṅgurīya

Deva

NeuterSingularDualPlural
Nominativekuśāṅgurīyam kuśāṅgurīye kuśāṅgurīyāṇi
Vocativekuśāṅgurīya kuśāṅgurīye kuśāṅgurīyāṇi
Accusativekuśāṅgurīyam kuśāṅgurīye kuśāṅgurīyāṇi
Instrumentalkuśāṅgurīyeṇa kuśāṅgurīyābhyām kuśāṅgurīyaiḥ
Dativekuśāṅgurīyāya kuśāṅgurīyābhyām kuśāṅgurīyebhyaḥ
Ablativekuśāṅgurīyāt kuśāṅgurīyābhyām kuśāṅgurīyebhyaḥ
Genitivekuśāṅgurīyasya kuśāṅgurīyayoḥ kuśāṅgurīyāṇām
Locativekuśāṅgurīye kuśāṅgurīyayoḥ kuśāṅgurīyeṣu

Compound kuśāṅgurīya -

Adverb -kuśāṅgurīyam -kuśāṅgurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria