Declension table of ?kuvama

Deva

MasculineSingularDualPlural
Nominativekuvamaḥ kuvamau kuvamāḥ
Vocativekuvama kuvamau kuvamāḥ
Accusativekuvamam kuvamau kuvamān
Instrumentalkuvamena kuvamābhyām kuvamaiḥ kuvamebhiḥ
Dativekuvamāya kuvamābhyām kuvamebhyaḥ
Ablativekuvamāt kuvamābhyām kuvamebhyaḥ
Genitivekuvamasya kuvamayoḥ kuvamānām
Locativekuvame kuvamayoḥ kuvameṣu

Compound kuvama -

Adverb -kuvamam -kuvamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria